Declension table of kimbhṛtya

Deva

MasculineSingularDualPlural
Nominativekimbhṛtyaḥ kimbhṛtyau kimbhṛtyāḥ
Vocativekimbhṛtya kimbhṛtyau kimbhṛtyāḥ
Accusativekimbhṛtyam kimbhṛtyau kimbhṛtyān
Instrumentalkimbhṛtyena kimbhṛtyābhyām kimbhṛtyaiḥ kimbhṛtyebhiḥ
Dativekimbhṛtyāya kimbhṛtyābhyām kimbhṛtyebhyaḥ
Ablativekimbhṛtyāt kimbhṛtyābhyām kimbhṛtyebhyaḥ
Genitivekimbhṛtyasya kimbhṛtyayoḥ kimbhṛtyānām
Locativekimbhṛtye kimbhṛtyayoḥ kimbhṛtyeṣu

Compound kimbhṛtya -

Adverb -kimbhṛtyam -kimbhṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria