Declension table of ?kimavasthā

Deva

FeminineSingularDualPlural
Nominativekimavasthā kimavasthe kimavasthāḥ
Vocativekimavasthe kimavasthe kimavasthāḥ
Accusativekimavasthām kimavasthe kimavasthāḥ
Instrumentalkimavasthayā kimavasthābhyām kimavasthābhiḥ
Dativekimavasthāyai kimavasthābhyām kimavasthābhyaḥ
Ablativekimavasthāyāḥ kimavasthābhyām kimavasthābhyaḥ
Genitivekimavasthāyāḥ kimavasthayoḥ kimavasthānām
Locativekimavasthāyām kimavasthayoḥ kimavasthāsu

Adverb -kimavastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria