Declension table of ?kimadyakā

Deva

FeminineSingularDualPlural
Nominativekimadyakā kimadyake kimadyakāḥ
Vocativekimadyake kimadyake kimadyakāḥ
Accusativekimadyakām kimadyake kimadyakāḥ
Instrumentalkimadyakayā kimadyakābhyām kimadyakābhiḥ
Dativekimadyakāyai kimadyakābhyām kimadyakābhyaḥ
Ablativekimadyakāyāḥ kimadyakābhyām kimadyakābhyaḥ
Genitivekimadyakāyāḥ kimadyakayoḥ kimadyakānām
Locativekimadyakāyām kimadyakayoḥ kimadyakāsu

Adverb -kimadyakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria