Declension table of ?kimadhikaraṇā

Deva

FeminineSingularDualPlural
Nominativekimadhikaraṇā kimadhikaraṇe kimadhikaraṇāḥ
Vocativekimadhikaraṇe kimadhikaraṇe kimadhikaraṇāḥ
Accusativekimadhikaraṇām kimadhikaraṇe kimadhikaraṇāḥ
Instrumentalkimadhikaraṇayā kimadhikaraṇābhyām kimadhikaraṇābhiḥ
Dativekimadhikaraṇāyai kimadhikaraṇābhyām kimadhikaraṇābhyaḥ
Ablativekimadhikaraṇāyāḥ kimadhikaraṇābhyām kimadhikaraṇābhyaḥ
Genitivekimadhikaraṇāyāḥ kimadhikaraṇayoḥ kimadhikaraṇānām
Locativekimadhikaraṇāyām kimadhikaraṇayoḥ kimadhikaraṇāsu

Adverb -kimadhikaraṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria