Declension table of ?kimadhikaraṇa

Deva

NeuterSingularDualPlural
Nominativekimadhikaraṇam kimadhikaraṇe kimadhikaraṇāni
Vocativekimadhikaraṇa kimadhikaraṇe kimadhikaraṇāni
Accusativekimadhikaraṇam kimadhikaraṇe kimadhikaraṇāni
Instrumentalkimadhikaraṇena kimadhikaraṇābhyām kimadhikaraṇaiḥ
Dativekimadhikaraṇāya kimadhikaraṇābhyām kimadhikaraṇebhyaḥ
Ablativekimadhikaraṇāt kimadhikaraṇābhyām kimadhikaraṇebhyaḥ
Genitivekimadhikaraṇasya kimadhikaraṇayoḥ kimadhikaraṇānām
Locativekimadhikaraṇe kimadhikaraṇayoḥ kimadhikaraṇeṣu

Compound kimadhikaraṇa -

Adverb -kimadhikaraṇam -kimadhikaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria