Declension table of ?kimabhidhāna

Deva

NeuterSingularDualPlural
Nominativekimabhidhānam kimabhidhāne kimabhidhānāni
Vocativekimabhidhāna kimabhidhāne kimabhidhānāni
Accusativekimabhidhānam kimabhidhāne kimabhidhānāni
Instrumentalkimabhidhānena kimabhidhānābhyām kimabhidhānaiḥ
Dativekimabhidhānāya kimabhidhānābhyām kimabhidhānebhyaḥ
Ablativekimabhidhānāt kimabhidhānābhyām kimabhidhānebhyaḥ
Genitivekimabhidhānasya kimabhidhānayoḥ kimabhidhānānām
Locativekimabhidhāne kimabhidhānayoḥ kimabhidhāneṣu

Compound kimabhidhāna -

Adverb -kimabhidhānam -kimabhidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria