Declension table of ?kimāśraya

Deva

NeuterSingularDualPlural
Nominativekimāśrayam kimāśraye kimāśrayāṇi
Vocativekimāśraya kimāśraye kimāśrayāṇi
Accusativekimāśrayam kimāśraye kimāśrayāṇi
Instrumentalkimāśrayeṇa kimāśrayābhyām kimāśrayaiḥ
Dativekimāśrayāya kimāśrayābhyām kimāśrayebhyaḥ
Ablativekimāśrayāt kimāśrayābhyām kimāśrayebhyaḥ
Genitivekimāśrayasya kimāśrayayoḥ kimāśrayāṇām
Locativekimāśraye kimāśrayayoḥ kimāśrayeṣu

Compound kimāśraya -

Adverb -kimāśrayam -kimāśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria