Declension table of ?kimācāra

Deva

NeuterSingularDualPlural
Nominativekimācāram kimācāre kimācārāṇi
Vocativekimācāra kimācāre kimācārāṇi
Accusativekimācāram kimācāre kimācārāṇi
Instrumentalkimācāreṇa kimācārābhyām kimācāraiḥ
Dativekimācārāya kimācārābhyām kimācārebhyaḥ
Ablativekimācārāt kimācārābhyām kimācārebhyaḥ
Genitivekimācārasya kimācārayoḥ kimācārāṇām
Locativekimācāre kimācārayoḥ kimācāreṣu

Compound kimācāra -

Adverb -kimācāram -kimācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria