Declension table of ?kilbiṣī

Deva

FeminineSingularDualPlural
Nominativekilbiṣī kilbiṣyau kilbiṣyaḥ
Vocativekilbiṣi kilbiṣyau kilbiṣyaḥ
Accusativekilbiṣīm kilbiṣyau kilbiṣīḥ
Instrumentalkilbiṣyā kilbiṣībhyām kilbiṣībhiḥ
Dativekilbiṣyai kilbiṣībhyām kilbiṣībhyaḥ
Ablativekilbiṣyāḥ kilbiṣībhyām kilbiṣībhyaḥ
Genitivekilbiṣyāḥ kilbiṣyoḥ kilbiṣīṇām
Locativekilbiṣyām kilbiṣyoḥ kilbiṣīṣu

Compound kilbiṣi - kilbiṣī -

Adverb -kilbiṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria