Declension table of ?kilbiṣaspṛtā

Deva

FeminineSingularDualPlural
Nominativekilbiṣaspṛtā kilbiṣaspṛte kilbiṣaspṛtāḥ
Vocativekilbiṣaspṛte kilbiṣaspṛte kilbiṣaspṛtāḥ
Accusativekilbiṣaspṛtām kilbiṣaspṛte kilbiṣaspṛtāḥ
Instrumentalkilbiṣaspṛtayā kilbiṣaspṛtābhyām kilbiṣaspṛtābhiḥ
Dativekilbiṣaspṛtāyai kilbiṣaspṛtābhyām kilbiṣaspṛtābhyaḥ
Ablativekilbiṣaspṛtāyāḥ kilbiṣaspṛtābhyām kilbiṣaspṛtābhyaḥ
Genitivekilbiṣaspṛtāyāḥ kilbiṣaspṛtayoḥ kilbiṣaspṛtānām
Locativekilbiṣaspṛtāyām kilbiṣaspṛtayoḥ kilbiṣaspṛtāsu

Adverb -kilbiṣaspṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria