Declension table of ?kilbiṣaspṛt

Deva

NeuterSingularDualPlural
Nominativekilbiṣaspṛt kilbiṣaspṛtī kilbiṣaspṛnti
Vocativekilbiṣaspṛt kilbiṣaspṛtī kilbiṣaspṛnti
Accusativekilbiṣaspṛt kilbiṣaspṛtī kilbiṣaspṛnti
Instrumentalkilbiṣaspṛtā kilbiṣaspṛdbhyām kilbiṣaspṛdbhiḥ
Dativekilbiṣaspṛte kilbiṣaspṛdbhyām kilbiṣaspṛdbhyaḥ
Ablativekilbiṣaspṛtaḥ kilbiṣaspṛdbhyām kilbiṣaspṛdbhyaḥ
Genitivekilbiṣaspṛtaḥ kilbiṣaspṛtoḥ kilbiṣaspṛtām
Locativekilbiṣaspṛti kilbiṣaspṛtoḥ kilbiṣaspṛtsu

Compound kilbiṣaspṛt -

Adverb -kilbiṣaspṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria