Declension table of ?kilāta

Deva

MasculineSingularDualPlural
Nominativekilātaḥ kilātau kilātāḥ
Vocativekilāta kilātau kilātāḥ
Accusativekilātam kilātau kilātān
Instrumentalkilātena kilātābhyām kilātaiḥ kilātebhiḥ
Dativekilātāya kilātābhyām kilātebhyaḥ
Ablativekilātāt kilātābhyām kilātebhyaḥ
Genitivekilātasya kilātayoḥ kilātānām
Locativekilāte kilātayoḥ kilāteṣu

Compound kilāta -

Adverb -kilātam -kilātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria