Declension table of ?kilāsanāśana

Deva

NeuterSingularDualPlural
Nominativekilāsanāśanam kilāsanāśane kilāsanāśanāni
Vocativekilāsanāśana kilāsanāśane kilāsanāśanāni
Accusativekilāsanāśanam kilāsanāśane kilāsanāśanāni
Instrumentalkilāsanāśanena kilāsanāśanābhyām kilāsanāśanaiḥ
Dativekilāsanāśanāya kilāsanāśanābhyām kilāsanāśanebhyaḥ
Ablativekilāsanāśanāt kilāsanāśanābhyām kilāsanāśanebhyaḥ
Genitivekilāsanāśanasya kilāsanāśanayoḥ kilāsanāśanānām
Locativekilāsanāśane kilāsanāśanayoḥ kilāsanāśaneṣu

Compound kilāsanāśana -

Adverb -kilāsanāśanam -kilāsanāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria