Declension table of ?kilāsabheṣaja

Deva

NeuterSingularDualPlural
Nominativekilāsabheṣajam kilāsabheṣaje kilāsabheṣajāni
Vocativekilāsabheṣaja kilāsabheṣaje kilāsabheṣajāni
Accusativekilāsabheṣajam kilāsabheṣaje kilāsabheṣajāni
Instrumentalkilāsabheṣajena kilāsabheṣajābhyām kilāsabheṣajaiḥ
Dativekilāsabheṣajāya kilāsabheṣajābhyām kilāsabheṣajebhyaḥ
Ablativekilāsabheṣajāt kilāsabheṣajābhyām kilāsabheṣajebhyaḥ
Genitivekilāsabheṣajasya kilāsabheṣajayoḥ kilāsabheṣajānām
Locativekilāsabheṣaje kilāsabheṣajayoḥ kilāsabheṣajeṣu

Compound kilāsabheṣaja -

Adverb -kilāsabheṣajam -kilāsabheṣajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria