Declension table of ?kilāṭī

Deva

FeminineSingularDualPlural
Nominativekilāṭī kilāṭyau kilāṭyaḥ
Vocativekilāṭi kilāṭyau kilāṭyaḥ
Accusativekilāṭīm kilāṭyau kilāṭīḥ
Instrumentalkilāṭyā kilāṭībhyām kilāṭībhiḥ
Dativekilāṭyai kilāṭībhyām kilāṭībhyaḥ
Ablativekilāṭyāḥ kilāṭībhyām kilāṭībhyaḥ
Genitivekilāṭyāḥ kilāṭyoḥ kilāṭīnām
Locativekilāṭyām kilāṭyoḥ kilāṭīṣu

Compound kilāṭi - kilāṭī -

Adverb -kilāṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria