Declension table of ?kilāṭa

Deva

MasculineSingularDualPlural
Nominativekilāṭaḥ kilāṭau kilāṭāḥ
Vocativekilāṭa kilāṭau kilāṭāḥ
Accusativekilāṭam kilāṭau kilāṭān
Instrumentalkilāṭena kilāṭābhyām kilāṭaiḥ kilāṭebhiḥ
Dativekilāṭāya kilāṭābhyām kilāṭebhyaḥ
Ablativekilāṭāt kilāṭābhyām kilāṭebhyaḥ
Genitivekilāṭasya kilāṭayoḥ kilāṭānām
Locativekilāṭe kilāṭayoḥ kilāṭeṣu

Compound kilāṭa -

Adverb -kilāṭam -kilāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria