Declension table of ?kikīdiva

Deva

MasculineSingularDualPlural
Nominativekikīdivaḥ kikīdivau kikīdivāḥ
Vocativekikīdiva kikīdivau kikīdivāḥ
Accusativekikīdivam kikīdivau kikīdivān
Instrumentalkikīdivena kikīdivābhyām kikīdivaiḥ kikīdivebhiḥ
Dativekikīdivāya kikīdivābhyām kikīdivebhyaḥ
Ablativekikīdivāt kikīdivābhyām kikīdivebhyaḥ
Genitivekikīdivasya kikīdivayoḥ kikīdivānām
Locativekikīdive kikīdivayoḥ kikīdiveṣu

Compound kikīdiva -

Adverb -kikīdivam -kikīdivāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria