Declension table of ?kīśa

Deva

NeuterSingularDualPlural
Nominativekīśam kīśe kīśāni
Vocativekīśa kīśe kīśāni
Accusativekīśam kīśe kīśāni
Instrumentalkīśena kīśābhyām kīśaiḥ
Dativekīśāya kīśābhyām kīśebhyaḥ
Ablativekīśāt kīśābhyām kīśebhyaḥ
Genitivekīśasya kīśayoḥ kīśānām
Locativekīśe kīśayoḥ kīśeṣu

Compound kīśa -

Adverb -kīśam -kīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria