Declension table of ?kīśa

Deva

MasculineSingularDualPlural
Nominativekīśaḥ kīśau kīśāḥ
Vocativekīśa kīśau kīśāḥ
Accusativekīśam kīśau kīśān
Instrumentalkīśena kīśābhyām kīśaiḥ kīśebhiḥ
Dativekīśāya kīśābhyām kīśebhyaḥ
Ablativekīśāt kīśābhyām kīśebhyaḥ
Genitivekīśasya kīśayoḥ kīśānām
Locativekīśe kīśayoḥ kīśeṣu

Compound kīśa -

Adverb -kīśam -kīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria