Declension table of ?kīryamāṇā

Deva

FeminineSingularDualPlural
Nominativekīryamāṇā kīryamāṇe kīryamāṇāḥ
Vocativekīryamāṇe kīryamāṇe kīryamāṇāḥ
Accusativekīryamāṇām kīryamāṇe kīryamāṇāḥ
Instrumentalkīryamāṇayā kīryamāṇābhyām kīryamāṇābhiḥ
Dativekīryamāṇāyai kīryamāṇābhyām kīryamāṇābhyaḥ
Ablativekīryamāṇāyāḥ kīryamāṇābhyām kīryamāṇābhyaḥ
Genitivekīryamāṇāyāḥ kīryamāṇayoḥ kīryamāṇānām
Locativekīryamāṇāyām kīryamāṇayoḥ kīryamāṇāsu

Adverb -kīryamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria