Declension table of ?kīryamāṇa

Deva

MasculineSingularDualPlural
Nominativekīryamāṇaḥ kīryamāṇau kīryamāṇāḥ
Vocativekīryamāṇa kīryamāṇau kīryamāṇāḥ
Accusativekīryamāṇam kīryamāṇau kīryamāṇān
Instrumentalkīryamāṇena kīryamāṇābhyām kīryamāṇaiḥ kīryamāṇebhiḥ
Dativekīryamāṇāya kīryamāṇābhyām kīryamāṇebhyaḥ
Ablativekīryamāṇāt kīryamāṇābhyām kīryamāṇebhyaḥ
Genitivekīryamāṇasya kīryamāṇayoḥ kīryamāṇānām
Locativekīryamāṇe kīryamāṇayoḥ kīryamāṇeṣu

Compound kīryamāṇa -

Adverb -kīryamāṇam -kīryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria