Declension table of ?kīrtiśeṣa

Deva

MasculineSingularDualPlural
Nominativekīrtiśeṣaḥ kīrtiśeṣau kīrtiśeṣāḥ
Vocativekīrtiśeṣa kīrtiśeṣau kīrtiśeṣāḥ
Accusativekīrtiśeṣam kīrtiśeṣau kīrtiśeṣān
Instrumentalkīrtiśeṣeṇa kīrtiśeṣābhyām kīrtiśeṣaiḥ kīrtiśeṣebhiḥ
Dativekīrtiśeṣāya kīrtiśeṣābhyām kīrtiśeṣebhyaḥ
Ablativekīrtiśeṣāt kīrtiśeṣābhyām kīrtiśeṣebhyaḥ
Genitivekīrtiśeṣasya kīrtiśeṣayoḥ kīrtiśeṣāṇām
Locativekīrtiśeṣe kīrtiśeṣayoḥ kīrtiśeṣeṣu

Compound kīrtiśeṣa -

Adverb -kīrtiśeṣam -kīrtiśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria