Declension table of ?kīrtiyuta

Deva

NeuterSingularDualPlural
Nominativekīrtiyutam kīrtiyute kīrtiyutāni
Vocativekīrtiyuta kīrtiyute kīrtiyutāni
Accusativekīrtiyutam kīrtiyute kīrtiyutāni
Instrumentalkīrtiyutena kīrtiyutābhyām kīrtiyutaiḥ
Dativekīrtiyutāya kīrtiyutābhyām kīrtiyutebhyaḥ
Ablativekīrtiyutāt kīrtiyutābhyām kīrtiyutebhyaḥ
Genitivekīrtiyutasya kīrtiyutayoḥ kīrtiyutānām
Locativekīrtiyute kīrtiyutayoḥ kīrtiyuteṣu

Compound kīrtiyuta -

Adverb -kīrtiyutam -kīrtiyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria