Declension table of ?kīrtivarman

Deva

MasculineSingularDualPlural
Nominativekīrtivarmā kīrtivarmāṇau kīrtivarmāṇaḥ
Vocativekīrtivarman kīrtivarmāṇau kīrtivarmāṇaḥ
Accusativekīrtivarmāṇam kīrtivarmāṇau kīrtivarmaṇaḥ
Instrumentalkīrtivarmaṇā kīrtivarmabhyām kīrtivarmabhiḥ
Dativekīrtivarmaṇe kīrtivarmabhyām kīrtivarmabhyaḥ
Ablativekīrtivarmaṇaḥ kīrtivarmabhyām kīrtivarmabhyaḥ
Genitivekīrtivarmaṇaḥ kīrtivarmaṇoḥ kīrtivarmaṇām
Locativekīrtivarmaṇi kīrtivarmaṇoḥ kīrtivarmasu

Compound kīrtivarma -

Adverb -kīrtivarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria