Declension table of ?kīrtitavya

Deva

NeuterSingularDualPlural
Nominativekīrtitavyam kīrtitavye kīrtitavyāni
Vocativekīrtitavya kīrtitavye kīrtitavyāni
Accusativekīrtitavyam kīrtitavye kīrtitavyāni
Instrumentalkīrtitavyena kīrtitavyābhyām kīrtitavyaiḥ
Dativekīrtitavyāya kīrtitavyābhyām kīrtitavyebhyaḥ
Ablativekīrtitavyāt kīrtitavyābhyām kīrtitavyebhyaḥ
Genitivekīrtitavyasya kīrtitavyayoḥ kīrtitavyānām
Locativekīrtitavye kīrtitavyayoḥ kīrtitavyeṣu

Compound kīrtitavya -

Adverb -kīrtitavyam -kīrtitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria