Declension table of ?kīrtitaraṅgiṇī

Deva

FeminineSingularDualPlural
Nominativekīrtitaraṅgiṇī kīrtitaraṅgiṇyau kīrtitaraṅgiṇyaḥ
Vocativekīrtitaraṅgiṇi kīrtitaraṅgiṇyau kīrtitaraṅgiṇyaḥ
Accusativekīrtitaraṅgiṇīm kīrtitaraṅgiṇyau kīrtitaraṅgiṇīḥ
Instrumentalkīrtitaraṅgiṇyā kīrtitaraṅgiṇībhyām kīrtitaraṅgiṇībhiḥ
Dativekīrtitaraṅgiṇyai kīrtitaraṅgiṇībhyām kīrtitaraṅgiṇībhyaḥ
Ablativekīrtitaraṅgiṇyāḥ kīrtitaraṅgiṇībhyām kīrtitaraṅgiṇībhyaḥ
Genitivekīrtitaraṅgiṇyāḥ kīrtitaraṅgiṇyoḥ kīrtitaraṅgiṇīnām
Locativekīrtitaraṅgiṇyām kīrtitaraṅgiṇyoḥ kīrtitaraṅgiṇīṣu

Compound kīrtitaraṅgiṇi - kīrtitaraṅgiṇī -

Adverb -kīrtitaraṅgiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria