Declension table of ?kīrtisiṃhadeva

Deva

MasculineSingularDualPlural
Nominativekīrtisiṃhadevaḥ kīrtisiṃhadevau kīrtisiṃhadevāḥ
Vocativekīrtisiṃhadeva kīrtisiṃhadevau kīrtisiṃhadevāḥ
Accusativekīrtisiṃhadevam kīrtisiṃhadevau kīrtisiṃhadevān
Instrumentalkīrtisiṃhadevena kīrtisiṃhadevābhyām kīrtisiṃhadevaiḥ kīrtisiṃhadevebhiḥ
Dativekīrtisiṃhadevāya kīrtisiṃhadevābhyām kīrtisiṃhadevebhyaḥ
Ablativekīrtisiṃhadevāt kīrtisiṃhadevābhyām kīrtisiṃhadevebhyaḥ
Genitivekīrtisiṃhadevasya kīrtisiṃhadevayoḥ kīrtisiṃhadevānām
Locativekīrtisiṃhadeve kīrtisiṃhadevayoḥ kīrtisiṃhadeveṣu

Compound kīrtisiṃhadeva -

Adverb -kīrtisiṃhadevam -kīrtisiṃhadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria