Declension table of kīrtiratha

Deva

MasculineSingularDualPlural
Nominativekīrtirathaḥ kīrtirathau kīrtirathāḥ
Vocativekīrtiratha kīrtirathau kīrtirathāḥ
Accusativekīrtiratham kīrtirathau kīrtirathān
Instrumentalkīrtirathena kīrtirathābhyām kīrtirathaiḥ kīrtirathebhiḥ
Dativekīrtirathāya kīrtirathābhyām kīrtirathebhyaḥ
Ablativekīrtirathāt kīrtirathābhyām kīrtirathebhyaḥ
Genitivekīrtirathasya kīrtirathayoḥ kīrtirathānām
Locativekīrtirathe kīrtirathayoḥ kīrtiratheṣu

Compound kīrtiratha -

Adverb -kīrtiratham -kīrtirathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria