Declension table of ?kīrtipratāpabalasahita

Deva

MasculineSingularDualPlural
Nominativekīrtipratāpabalasahitaḥ kīrtipratāpabalasahitau kīrtipratāpabalasahitāḥ
Vocativekīrtipratāpabalasahita kīrtipratāpabalasahitau kīrtipratāpabalasahitāḥ
Accusativekīrtipratāpabalasahitam kīrtipratāpabalasahitau kīrtipratāpabalasahitān
Instrumentalkīrtipratāpabalasahitena kīrtipratāpabalasahitābhyām kīrtipratāpabalasahitaiḥ kīrtipratāpabalasahitebhiḥ
Dativekīrtipratāpabalasahitāya kīrtipratāpabalasahitābhyām kīrtipratāpabalasahitebhyaḥ
Ablativekīrtipratāpabalasahitāt kīrtipratāpabalasahitābhyām kīrtipratāpabalasahitebhyaḥ
Genitivekīrtipratāpabalasahitasya kīrtipratāpabalasahitayoḥ kīrtipratāpabalasahitānām
Locativekīrtipratāpabalasahite kīrtipratāpabalasahitayoḥ kīrtipratāpabalasahiteṣu

Compound kīrtipratāpabalasahita -

Adverb -kīrtipratāpabalasahitam -kīrtipratāpabalasahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria