Declension table of ?kīrtināśin

Deva

MasculineSingularDualPlural
Nominativekīrtināśī kīrtināśinau kīrtināśinaḥ
Vocativekīrtināśin kīrtināśinau kīrtināśinaḥ
Accusativekīrtināśinam kīrtināśinau kīrtināśinaḥ
Instrumentalkīrtināśinā kīrtināśibhyām kīrtināśibhiḥ
Dativekīrtināśine kīrtināśibhyām kīrtināśibhyaḥ
Ablativekīrtināśinaḥ kīrtināśibhyām kīrtināśibhyaḥ
Genitivekīrtināśinaḥ kīrtināśinoḥ kīrtināśinām
Locativekīrtināśini kīrtināśinoḥ kīrtināśiṣu

Compound kīrtināśi -

Adverb -kīrtināśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria