Declension table of ?kīrtimatā

Deva

FeminineSingularDualPlural
Nominativekīrtimatā kīrtimate kīrtimatāḥ
Vocativekīrtimate kīrtimate kīrtimatāḥ
Accusativekīrtimatām kīrtimate kīrtimatāḥ
Instrumentalkīrtimatayā kīrtimatābhyām kīrtimatābhiḥ
Dativekīrtimatāyai kīrtimatābhyām kīrtimatābhyaḥ
Ablativekīrtimatāyāḥ kīrtimatābhyām kīrtimatābhyaḥ
Genitivekīrtimatāyāḥ kīrtimatayoḥ kīrtimatānām
Locativekīrtimatāyām kīrtimatayoḥ kīrtimatāsu

Adverb -kīrtimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria