Declension table of ?kīrodbhūtā

Deva

FeminineSingularDualPlural
Nominativekīrodbhūtā kīrodbhūte kīrodbhūtāḥ
Vocativekīrodbhūte kīrodbhūte kīrodbhūtāḥ
Accusativekīrodbhūtām kīrodbhūte kīrodbhūtāḥ
Instrumentalkīrodbhūtayā kīrodbhūtābhyām kīrodbhūtābhiḥ
Dativekīrodbhūtāyai kīrodbhūtābhyām kīrodbhūtābhyaḥ
Ablativekīrodbhūtāyāḥ kīrodbhūtābhyām kīrodbhūtābhyaḥ
Genitivekīrodbhūtāyāḥ kīrodbhūtayoḥ kīrodbhūtānām
Locativekīrodbhūtāyām kīrodbhūtayoḥ kīrodbhūtāsu

Adverb -kīrodbhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria