Declension table of ?kīrodbhūta

Deva

NeuterSingularDualPlural
Nominativekīrodbhūtam kīrodbhūte kīrodbhūtāni
Vocativekīrodbhūta kīrodbhūte kīrodbhūtāni
Accusativekīrodbhūtam kīrodbhūte kīrodbhūtāni
Instrumentalkīrodbhūtena kīrodbhūtābhyām kīrodbhūtaiḥ
Dativekīrodbhūtāya kīrodbhūtābhyām kīrodbhūtebhyaḥ
Ablativekīrodbhūtāt kīrodbhūtābhyām kīrodbhūtebhyaḥ
Genitivekīrodbhūtasya kīrodbhūtayoḥ kīrodbhūtānām
Locativekīrodbhūte kīrodbhūtayoḥ kīrodbhūteṣu

Compound kīrodbhūta -

Adverb -kīrodbhūtam -kīrodbhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria