Declension table of ?kīrodbhūta

Deva

MasculineSingularDualPlural
Nominativekīrodbhūtaḥ kīrodbhūtau kīrodbhūtāḥ
Vocativekīrodbhūta kīrodbhūtau kīrodbhūtāḥ
Accusativekīrodbhūtam kīrodbhūtau kīrodbhūtān
Instrumentalkīrodbhūtena kīrodbhūtābhyām kīrodbhūtaiḥ kīrodbhūtebhiḥ
Dativekīrodbhūtāya kīrodbhūtābhyām kīrodbhūtebhyaḥ
Ablativekīrodbhūtāt kīrodbhūtābhyām kīrodbhūtebhyaḥ
Genitivekīrodbhūtasya kīrodbhūtayoḥ kīrodbhūtānām
Locativekīrodbhūte kīrodbhūtayoḥ kīrodbhūteṣu

Compound kīrodbhūta -

Adverb -kīrodbhūtam -kīrodbhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria