Declension table of ?kīrṇapuṣpa

Deva

MasculineSingularDualPlural
Nominativekīrṇapuṣpaḥ kīrṇapuṣpau kīrṇapuṣpāḥ
Vocativekīrṇapuṣpa kīrṇapuṣpau kīrṇapuṣpāḥ
Accusativekīrṇapuṣpam kīrṇapuṣpau kīrṇapuṣpān
Instrumentalkīrṇapuṣpeṇa kīrṇapuṣpābhyām kīrṇapuṣpaiḥ kīrṇapuṣpebhiḥ
Dativekīrṇapuṣpāya kīrṇapuṣpābhyām kīrṇapuṣpebhyaḥ
Ablativekīrṇapuṣpāt kīrṇapuṣpābhyām kīrṇapuṣpebhyaḥ
Genitivekīrṇapuṣpasya kīrṇapuṣpayoḥ kīrṇapuṣpāṇām
Locativekīrṇapuṣpe kīrṇapuṣpayoḥ kīrṇapuṣpeṣu

Compound kīrṇapuṣpa -

Adverb -kīrṇapuṣpam -kīrṇapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria