Declension table of ?kīluṣa

Deva

MasculineSingularDualPlural
Nominativekīluṣaḥ kīluṣau kīluṣāḥ
Vocativekīluṣa kīluṣau kīluṣāḥ
Accusativekīluṣam kīluṣau kīluṣān
Instrumentalkīluṣeṇa kīluṣābhyām kīluṣaiḥ kīluṣebhiḥ
Dativekīluṣāya kīluṣābhyām kīluṣebhyaḥ
Ablativekīluṣāt kīluṣābhyām kīluṣebhyaḥ
Genitivekīluṣasya kīluṣayoḥ kīluṣāṇām
Locativekīluṣe kīluṣayoḥ kīluṣeṣu

Compound kīluṣa -

Adverb -kīluṣam -kīluṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria