Declension table of ?kīleśvara

Deva

MasculineSingularDualPlural
Nominativekīleśvaraḥ kīleśvarau kīleśvarāḥ
Vocativekīleśvara kīleśvarau kīleśvarāḥ
Accusativekīleśvaram kīleśvarau kīleśvarān
Instrumentalkīleśvareṇa kīleśvarābhyām kīleśvaraiḥ kīleśvarebhiḥ
Dativekīleśvarāya kīleśvarābhyām kīleśvarebhyaḥ
Ablativekīleśvarāt kīleśvarābhyām kīleśvarebhyaḥ
Genitivekīleśvarasya kīleśvarayoḥ kīleśvarāṇām
Locativekīleśvare kīleśvarayoḥ kīleśvareṣu

Compound kīleśvara -

Adverb -kīleśvaram -kīleśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria