Declension table of ?kīlanīya

Deva

NeuterSingularDualPlural
Nominativekīlanīyam kīlanīye kīlanīyāni
Vocativekīlanīya kīlanīye kīlanīyāni
Accusativekīlanīyam kīlanīye kīlanīyāni
Instrumentalkīlanīyena kīlanīyābhyām kīlanīyaiḥ
Dativekīlanīyāya kīlanīyābhyām kīlanīyebhyaḥ
Ablativekīlanīyāt kīlanīyābhyām kīlanīyebhyaḥ
Genitivekīlanīyasya kīlanīyayoḥ kīlanīyānām
Locativekīlanīye kīlanīyayoḥ kīlanīyeṣu

Compound kīlanīya -

Adverb -kīlanīyam -kīlanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria