Declension table of ?kīlanīya

Deva

MasculineSingularDualPlural
Nominativekīlanīyaḥ kīlanīyau kīlanīyāḥ
Vocativekīlanīya kīlanīyau kīlanīyāḥ
Accusativekīlanīyam kīlanīyau kīlanīyān
Instrumentalkīlanīyena kīlanīyābhyām kīlanīyaiḥ kīlanīyebhiḥ
Dativekīlanīyāya kīlanīyābhyām kīlanīyebhyaḥ
Ablativekīlanīyāt kīlanīyābhyām kīlanīyebhyaḥ
Genitivekīlanīyasya kīlanīyayoḥ kīlanīyānām
Locativekīlanīye kīlanīyayoḥ kīlanīyeṣu

Compound kīlanīya -

Adverb -kīlanīyam -kīlanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria