Declension table of ?kīlakavivaraṇa

Deva

NeuterSingularDualPlural
Nominativekīlakavivaraṇam kīlakavivaraṇe kīlakavivaraṇāni
Vocativekīlakavivaraṇa kīlakavivaraṇe kīlakavivaraṇāni
Accusativekīlakavivaraṇam kīlakavivaraṇe kīlakavivaraṇāni
Instrumentalkīlakavivaraṇena kīlakavivaraṇābhyām kīlakavivaraṇaiḥ
Dativekīlakavivaraṇāya kīlakavivaraṇābhyām kīlakavivaraṇebhyaḥ
Ablativekīlakavivaraṇāt kīlakavivaraṇābhyām kīlakavivaraṇebhyaḥ
Genitivekīlakavivaraṇasya kīlakavivaraṇayoḥ kīlakavivaraṇānām
Locativekīlakavivaraṇe kīlakavivaraṇayoḥ kīlakavivaraṇeṣu

Compound kīlakavivaraṇa -

Adverb -kīlakavivaraṇam -kīlakavivaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria