Declension table of ?kīlālodhan

Deva

NeuterSingularDualPlural
Nominativekīlālodha kīlālodhnī kīlālodhanī kīlālodhāni
Vocativekīlālodhan kīlālodha kīlālodhnī kīlālodhanī kīlālodhāni
Accusativekīlālodha kīlālodhnī kīlālodhanī kīlālodhāni
Instrumentalkīlālodhnā kīlālodhabhyām kīlālodhabhiḥ
Dativekīlālodhne kīlālodhabhyām kīlālodhabhyaḥ
Ablativekīlālodhnaḥ kīlālodhabhyām kīlālodhabhyaḥ
Genitivekīlālodhnaḥ kīlālodhnoḥ kīlālodhnām
Locativekīlālodhni kīlālodhani kīlālodhnoḥ kīlālodhasu

Compound kīlālodha -

Adverb -kīlālodha -kīlālodham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria