Declension table of ?kīlālauṣadhi

Deva

FeminineSingularDualPlural
Nominativekīlālauṣadhiḥ kīlālauṣadhī kīlālauṣadhayaḥ
Vocativekīlālauṣadhe kīlālauṣadhī kīlālauṣadhayaḥ
Accusativekīlālauṣadhim kīlālauṣadhī kīlālauṣadhīḥ
Instrumentalkīlālauṣadhyā kīlālauṣadhibhyām kīlālauṣadhibhiḥ
Dativekīlālauṣadhyai kīlālauṣadhaye kīlālauṣadhibhyām kīlālauṣadhibhyaḥ
Ablativekīlālauṣadhyāḥ kīlālauṣadheḥ kīlālauṣadhibhyām kīlālauṣadhibhyaḥ
Genitivekīlālauṣadhyāḥ kīlālauṣadheḥ kīlālauṣadhyoḥ kīlālauṣadhīnām
Locativekīlālauṣadhyām kīlālauṣadhau kīlālauṣadhyoḥ kīlālauṣadhiṣu

Compound kīlālauṣadhi -

Adverb -kīlālauṣadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria