Declension table of ?kīlālapeśasā

Deva

FeminineSingularDualPlural
Nominativekīlālapeśasā kīlālapeśase kīlālapeśasāḥ
Vocativekīlālapeśase kīlālapeśase kīlālapeśasāḥ
Accusativekīlālapeśasām kīlālapeśase kīlālapeśasāḥ
Instrumentalkīlālapeśasayā kīlālapeśasābhyām kīlālapeśasābhiḥ
Dativekīlālapeśasāyai kīlālapeśasābhyām kīlālapeśasābhyaḥ
Ablativekīlālapeśasāyāḥ kīlālapeśasābhyām kīlālapeśasābhyaḥ
Genitivekīlālapeśasāyāḥ kīlālapeśasayoḥ kīlālapeśasānām
Locativekīlālapeśasāyām kīlālapeśasayoḥ kīlālapeśasāsu

Adverb -kīlālapeśasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria