Declension table of ?kīlāladhi

Deva

MasculineSingularDualPlural
Nominativekīlāladhiḥ kīlāladhī kīlāladhayaḥ
Vocativekīlāladhe kīlāladhī kīlāladhayaḥ
Accusativekīlāladhim kīlāladhī kīlāladhīn
Instrumentalkīlāladhinā kīlāladhibhyām kīlāladhibhiḥ
Dativekīlāladhaye kīlāladhibhyām kīlāladhibhyaḥ
Ablativekīlāladheḥ kīlāladhibhyām kīlāladhibhyaḥ
Genitivekīlāladheḥ kīlāladhyoḥ kīlāladhīnām
Locativekīlāladhau kīlāladhyoḥ kīlāladhiṣu

Compound kīlāladhi -

Adverb -kīlāladhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria