Declension table of ?kīkaṭin

Deva

MasculineSingularDualPlural
Nominativekīkaṭī kīkaṭinau kīkaṭinaḥ
Vocativekīkaṭin kīkaṭinau kīkaṭinaḥ
Accusativekīkaṭinam kīkaṭinau kīkaṭinaḥ
Instrumentalkīkaṭinā kīkaṭibhyām kīkaṭibhiḥ
Dativekīkaṭine kīkaṭibhyām kīkaṭibhyaḥ
Ablativekīkaṭinaḥ kīkaṭibhyām kīkaṭibhyaḥ
Genitivekīkaṭinaḥ kīkaṭinoḥ kīkaṭinām
Locativekīkaṭini kīkaṭinoḥ kīkaṭiṣu

Compound kīkaṭi -

Adverb -kīkaṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria