Declension table of ?kīdṛkṣī

Deva

FeminineSingularDualPlural
Nominativekīdṛkṣī kīdṛkṣyau kīdṛkṣyaḥ
Vocativekīdṛkṣi kīdṛkṣyau kīdṛkṣyaḥ
Accusativekīdṛkṣīm kīdṛkṣyau kīdṛkṣīḥ
Instrumentalkīdṛkṣyā kīdṛkṣībhyām kīdṛkṣībhiḥ
Dativekīdṛkṣyai kīdṛkṣībhyām kīdṛkṣībhyaḥ
Ablativekīdṛkṣyāḥ kīdṛkṣībhyām kīdṛkṣībhyaḥ
Genitivekīdṛkṣyāḥ kīdṛkṣyoḥ kīdṛkṣīṇām
Locativekīdṛkṣyām kīdṛkṣyoḥ kīdṛkṣīṣu

Compound kīdṛkṣi - kīdṛkṣī -

Adverb -kīdṛkṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria