Declension table of ?kīdṛgvyāpāravatā

Deva

FeminineSingularDualPlural
Nominativekīdṛgvyāpāravatā kīdṛgvyāpāravate kīdṛgvyāpāravatāḥ
Vocativekīdṛgvyāpāravate kīdṛgvyāpāravate kīdṛgvyāpāravatāḥ
Accusativekīdṛgvyāpāravatām kīdṛgvyāpāravate kīdṛgvyāpāravatāḥ
Instrumentalkīdṛgvyāpāravatayā kīdṛgvyāpāravatābhyām kīdṛgvyāpāravatābhiḥ
Dativekīdṛgvyāpāravatāyai kīdṛgvyāpāravatābhyām kīdṛgvyāpāravatābhyaḥ
Ablativekīdṛgvyāpāravatāyāḥ kīdṛgvyāpāravatābhyām kīdṛgvyāpāravatābhyaḥ
Genitivekīdṛgvyāpāravatāyāḥ kīdṛgvyāpāravatayoḥ kīdṛgvyāpāravatānām
Locativekīdṛgvyāpāravatāyām kīdṛgvyāpāravatayoḥ kīdṛgvyāpāravatāsu

Adverb -kīdṛgvyāpāravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria