Declension table of ?kīdṛgvyāpāravat

Deva

MasculineSingularDualPlural
Nominativekīdṛgvyāpāravān kīdṛgvyāpāravantau kīdṛgvyāpāravantaḥ
Vocativekīdṛgvyāpāravan kīdṛgvyāpāravantau kīdṛgvyāpāravantaḥ
Accusativekīdṛgvyāpāravantam kīdṛgvyāpāravantau kīdṛgvyāpāravataḥ
Instrumentalkīdṛgvyāpāravatā kīdṛgvyāpāravadbhyām kīdṛgvyāpāravadbhiḥ
Dativekīdṛgvyāpāravate kīdṛgvyāpāravadbhyām kīdṛgvyāpāravadbhyaḥ
Ablativekīdṛgvyāpāravataḥ kīdṛgvyāpāravadbhyām kīdṛgvyāpāravadbhyaḥ
Genitivekīdṛgvyāpāravataḥ kīdṛgvyāpāravatoḥ kīdṛgvyāpāravatām
Locativekīdṛgvyāpāravati kīdṛgvyāpāravatoḥ kīdṛgvyāpāravatsu

Compound kīdṛgvyāpāravat -

Adverb -kīdṛgvyāpāravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria