Declension table of ?kīdṛgvarṇa

Deva

MasculineSingularDualPlural
Nominativekīdṛgvarṇaḥ kīdṛgvarṇau kīdṛgvarṇāḥ
Vocativekīdṛgvarṇa kīdṛgvarṇau kīdṛgvarṇāḥ
Accusativekīdṛgvarṇam kīdṛgvarṇau kīdṛgvarṇān
Instrumentalkīdṛgvarṇena kīdṛgvarṇābhyām kīdṛgvarṇaiḥ kīdṛgvarṇebhiḥ
Dativekīdṛgvarṇāya kīdṛgvarṇābhyām kīdṛgvarṇebhyaḥ
Ablativekīdṛgvarṇāt kīdṛgvarṇābhyām kīdṛgvarṇebhyaḥ
Genitivekīdṛgvarṇasya kīdṛgvarṇayoḥ kīdṛgvarṇānām
Locativekīdṛgvarṇe kīdṛgvarṇayoḥ kīdṛgvarṇeṣu

Compound kīdṛgvarṇa -

Adverb -kīdṛgvarṇam -kīdṛgvarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria