Declension table of kīcakavadha

Deva

MasculineSingularDualPlural
Nominativekīcakavadhaḥ kīcakavadhau kīcakavadhāḥ
Vocativekīcakavadha kīcakavadhau kīcakavadhāḥ
Accusativekīcakavadham kīcakavadhau kīcakavadhān
Instrumentalkīcakavadhena kīcakavadhābhyām kīcakavadhaiḥ kīcakavadhebhiḥ
Dativekīcakavadhāya kīcakavadhābhyām kīcakavadhebhyaḥ
Ablativekīcakavadhāt kīcakavadhābhyām kīcakavadhebhyaḥ
Genitivekīcakavadhasya kīcakavadhayoḥ kīcakavadhānām
Locativekīcakavadhe kīcakavadhayoḥ kīcakavadheṣu

Compound kīcakavadha -

Adverb -kīcakavadham -kīcakavadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria